ज्ञानवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानवत्¦ mfn. (-वान्-वती-वत्) Wise, especially in spiritual things. E. ज्ञान, and मतुप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानवत्/ ज्ञान--वत् mfn. ( Pa1n2. 8-2 , 9 Sch. )knowing (that , इति) Veda1ntas. Tattvas.

ज्ञानवत्/ ज्ञान--वत् mfn. endowed with knowledge or science , intelligent , wise , having spiritual knowledge MBh. R. vi , 102 , 7 Laghuj. etc.

ज्ञानवत्/ ज्ञान--वत् mfn. possessing knowledge( लोक) ChUp. vii , 7 , 2

ज्ञानवत्/ ज्ञान--वत् m. N. of a बोधि-सत्त्वBuddh. L.

"https://sa.wiktionary.org/w/index.php?title=ज्ञानवत्&oldid=389078" इत्यस्माद् प्रतिप्राप्तम्