ज्ञानविज्ञान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानविज्ञान¦ n. (-नं)
1. Sacred and profane knowledge.
2. The Vedas and their subordinate parts, as medicine, war, &c. E. ज्ञान, and विज्ञान miscellaneous knowledge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानविज्ञान/ ज्ञान--विज्ञान in comp. , sacred and miscellaneous knowledge Mn. ix , 41 etc.

"https://sa.wiktionary.org/w/index.php?title=ज्ञानविज्ञान&oldid=389090" इत्यस्माद् प्रतिप्राप्तम्