ज्ञानसाधन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानसाधन¦ न॰

६ त॰।

१ इन्द्रिये

२ तत्त्वज्ञानसाधने श्रवण-सनननिदिध्यासनादौ च।

"https://sa.wiktionary.org/w/index.php?title=ज्ञानसाधन&oldid=389141" इत्यस्माद् प्रतिप्राप्तम्