ज्ञानाकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानाकर/ ज्ञाना m. " knowledge-mine " , N. of a son of a बुद्ध

ज्ञानाकर/ ज्ञाना m. of a बुद्ध.

"https://sa.wiktionary.org/w/index.php?title=ज्ञानाकर&oldid=389157" इत्यस्माद् प्रतिप्राप्तम्