ज्ञानासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानासन¦ न॰
“अथान्यदासनं कृत्वा मर्वव्याधिविनाशनम्। योगाभ्यासा भवेत् क्षिप्रं ज्ञानासनप्रसादतः। दक्षपादो-रुमूले तु वामपादतलं तथा। दक्षपादतलं दक्षपार्श्वे सं-योज्य धारयेत्। एतज्ज्ञानासनं नाम ज्ञानविद्याप्रका-शकम्। निरन्तरं यः करोति तस्य ग्रन्थिः श्लथा भवेत्” इति रुद्रयामलोक्ते आसनभेदे।

"https://sa.wiktionary.org/w/index.php?title=ज्ञानासन&oldid=389215" इत्यस्माद् प्रतिप्राप्तम्