ज्ञानेन्द्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानेन्द्रियम्, क्ली, (ज्ञायतेऽनेनेति । ज्ञा + करणे ल्युट् । ज्ञानप्रकाशकं ज्ञानसाधनं वा इन्द्रियमिति ।) बुद्धीन्द्रियम् । तत् षड्विधम् । मनः १ नेत्रम् २ श्रोत्रम् ३ घ्राणम् ४ जिह्वा ५ त्वक् ६ । इति श्रीभागवतम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानेन्द्रिय¦ न॰ ज्ञायतेऽनेन ज्ञा--करणे ल्युट् ज्ञानसाधनमिन्द्रियम् कर्म॰।

१ ज्ञानसाधने इन्द्रिये श्रोत्रादौ
“ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाश नासिका। ज्ञाने-न्द्रियार्था विषयाः” शा॰ ति॰। इन्द्रियशब्दे विवृतिः।
“एतान्याकाशादीनां सात्विकांशेभ्यो व्यस्तेभ्यः पृथक्

२ क्रमेणीत्पन्नानि यथोक्तं देवीभागवते।
“पञ्चभूतस्थम-[Page3159-b+ 38] त्त्वांशैः श्रोत्रादीनां समुद्मवः। ज्ञानेन्द्रियाणाराजेन्द्र! प्रत्येकमिति निश्चितम्”। क्रमशो दिग्वातार्क-प्रचेतोऽश्विनो ज्ञानेन्द्रियाणां देवताः। शब्दस्पर्शरूपरस-गन्धाश्च क्रमशो ज्ञानेन्द्रियाणां विषयाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानेन्द्रिय¦ n. (-यं) An organ of preception or conciousness, the skin, tongue, eye, ear and nose (intellect.) E. ज्ञान, and इन्द्रिय an organ. ज्ञायते अनेन ज्ञा-करणे ल्युट् | ज्ञानसाधनम् इन्द्रियम् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानेन्द्रिय/ ज्ञाने n. " knowledge-organ " , an organ of sensation BhP. Sa1y. on S3Br. ix.

"https://sa.wiktionary.org/w/index.php?title=ज्ञानेन्द्रिय&oldid=389242" इत्यस्माद् प्रतिप्राप्तम्