ज्ञापक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापक¦ त्रि॰ ज्ञा--णिच् ल्यु। बोधके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापक¦ mfn. (-कः-का-कं) Making or causing to know. m. (-कः) An in- structor.
2. A commander, a master. n. (-कं) A rub or precept imply- ing something not expressly mentioned or laid down (In Philspay) E. ज्ञा to know, causal form, णिच् ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापक [jñāpaka], a. [ज्ञा-णिच् ल्यु] Making known, teaching, informing, indicating &c.

कः A teacher.

A commander, a master.

A master of requests, an officer of the court of an Indian prince; Pt.3. -कम् (In phil.) A significant expression, a suggestive rule or precept, said of such rules as imply something more than what is actually expressed by the words of those rules themselves.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापक mf( इका)n. causing to know , teaching , designing , informing , suggesting Hariv. 6518 Ka1ty. and Ka1s3. BhP. ix , 6 , 10 Sa1h. etc.

ज्ञापक m. a master of requests (particular officer at a Hindu court) Pan5cat. iii , 67/68

ज्ञापक n. an expression or rule giving particular information (as a rule of Pa1n2. Implying some other grammatical law than that resulting from the mere words of the rule itself) , precept MBh. i , 5846 Pat. Ka1s3. and Siddh.

"https://sa.wiktionary.org/w/index.php?title=ज्ञापक&oldid=389263" इत्यस्माद् प्रतिप्राप्तम्