ज्ञापित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापित [jñāpita], a. Made known, informed, announced, declared.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञापित mfn. informed A1s3vGr2. iv , 7 , 2

ज्ञापित mfn. made known , known by (in comp. ) Sarvad.

ज्ञापित mfn. taught Jaim. i , 1 , 2 Sch.

ज्ञापित mfn. instructed in( acc. ) MBh. xiv , 415 Hariv. 10038.

"https://sa.wiktionary.org/w/index.php?title=ज्ञापित&oldid=389283" इत्यस्माद् प्रतिप्राप्तम्