ज्यायस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यायस् पुं।

अतिवृद्धः

समानार्थक:वर्षीयस्,दशमिन्,ज्यायस्

2।6।43।1।3

वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः। जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

ज्यायस् वि।

अतिशयेन_वृद्धः

समानार्थक:ज्यायस्

3।3।236।1।1

वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः। वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

ज्यायस् वि।

अतिशयेन_प्रशस्तः

समानार्थक:ज्यायस्

3।3।236।1।1

वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः। वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यायस्¦ त्रि॰ अतिशयेन प्रशस्यो वृद्धो वा प्रशस्य + वृद्ध + वाईयसुन् ज्यादेशः ईयसुनि आदेरात्त्वम्।

१ अतिवृद्धे

२ जीर्णे

३ प्रशस्ते च।
“ज्यायान् पृथिव्या ज्यायानन्त-रीक्षाज्ज्यायानेभ्यो लोकेभ्यः” छा॰ उ॰। स्त्रियां ङीप्।
“ज्यायसी चेत् कर्म्मणस्ते मता बुद्धिर्जनार्द्दन!” गीता

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यायस्¦ mfn. (-यान्-यसी-यः)
1. Very old.
2. Very excellent, best.
3. Su- perior, Elder, elder born.
4. In law, one independent (come of age) and answerable for his own conduct. E. ज्या to be old, ईयसुन् affix. अतिशयेन प्रशस्यः वृद्धः वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यायस् [jyāyas], a. (-सी f.; Compar. of प्रशस्य, वृद्ध)

Elder, senior; प्रसवक्रमेण स किल ज्यायान् U.6.

Superior, more excellent or worthy; Ms.4.8;3.137; Bg.3.1,8.

Larger, greater.

(In law) One not a minor,i. e. come of age and responsible for his own action.

Aged, old.

Decayed, worn out.

Better, stronger, preferable; यद्यप्यपूर्वत्वादन्यत्र विधिर्ज्यायान् अनुवादात् तथाप्यत्रानुवाद एव बहुत्वस्य भवितुमर्हति । ŚB. on MS.1.2.43.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यायस् mfn. ( Pa1n2. 5-3 , 61 f. ; vi , 4 , 160 ) superior , more excellent , greater , larger , stronger RV. etc. ( ifc. [ e.g. वच्चन-, " superior in speech " Ka1s3. ] Pa1n2. 6-2 , 25 )

ज्यायस् mfn. elder RV. etc.

ज्यायस् mfn. most excellent Ragh. xviii , 33

ज्यायस् mfn. (in law) being of age and answerable for one's conduct W.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यायस् वि.
(प्रशस्य + असुन् ज्यादेशः, ‘ज्य च’ पा 5.3.61) बृहत्तर, विशालतर, बौ.शु.सू. 2.18। ज्याह्रोड (पु.) बाण-सहित धनुष्, मा.श्रौ.सू. 9.3.3.3 (व्रात्यस्तोम); धनुर्दण्ड (जो डोरी से रहित एवं निरर्थक हो), का.श्रौ.सू. 22.4.12 (ज्या प्रत्यञ्चा गता यस्य स ज्याह्रोडः। ज्यारहितः केवलो धनुर्दण्डःस. वृ.); (व्रात्यधन)।

"https://sa.wiktionary.org/w/index.php?title=ज्यायस्&oldid=478455" इत्यस्माद् प्रतिप्राप्तम्