ज्युत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्युत् [jyut], 1 U. (ज्योतति-ते) To shine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्युत् (fr. द्युत्) cl.1 A1. ज्योतते( Naigh. i , 16 Page427,2 ; also P. Dha1tup. iii , 4 v.l. )to shine MaitrS. ii , 12 , 4 , 4 MBh. ( v.l. ): Caus. ज्योतयति, to shine upon , illuminate AV. (iv , 37 , 10 and ) vii , 16 , 1 MBh. ( v.l. ); See. अव-.

"https://sa.wiktionary.org/w/index.php?title=ज्युत्&oldid=389493" इत्यस्माद् प्रतिप्राप्तम्