ज्येष्ठाम्बु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठाम्बु, क्ली, (ज्येष्ठं विविधरोगविनाशकत्त्रात् श्रेष्ठं अम्बु तण्डुलधौतं जलमिति । नित्यकर्म्मधारयः ।) तण्डुलाम्बु । इति वैद्यकपरिभाषा ॥ चेलुनि जल इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठाम्बु¦ न॰ नि॰ कर्म्म॰। तण्डुलप्रक्षालने जले वैद्यकप॰तस्यातीव श्रेष्ठगुणत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठाम्बु¦ m. (-म्बुः) The scum of boiled rice, or water in which grain has been washed. E. ज्येष्ठ, and अम्बु water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठाम्बु/ ज्येष्ठा n. the scum of boiled rice or water in which grain has been washed L.

"https://sa.wiktionary.org/w/index.php?title=ज्येष्ठाम्बु&oldid=389686" इत्यस्माद् प्रतिप्राप्तम्