ज्येष्ठाश्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठाश्रम¦ पु॰ ज्येष्ठ आश्रमो यस्य।
“यस्मात् त्रयोऽप्या-श्रमिणो ज्ञानेनान्नेन चान्वहम्। गृहस्थेनैव धार्य्यन्तेतस्मात् ज्येष्ठाश्रमो गृही” मनूक्ते

१ गार्हस्थ्याश्रमयुक्तेकर्म॰।

२ गृहस्थश्रमे च
“गृहस्थो ब्रह्मचारी च बान-प्रस्थोऽथ भिक्षुकः। चत्वारश्चाश्रमाः प्रोक्ता सर्वेगार्हस्थ्यमूलकाः इत्युक्तेस्तस्य सर्वाश्रमपोषकत्वेन श्रेष्ठ-त्वात्तथात्वम्। ततः इनि। गृहस्थाश्रमीत्यप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्येष्ठाश्रम/ ज्येष्ठा mfn. being in the most excellent order of life (viz. in that of a householder) Mn. iii , 78.

"https://sa.wiktionary.org/w/index.php?title=ज्येष्ठाश्रम&oldid=389698" इत्यस्माद् प्रतिप्राप्तम्