ज्योक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योक्¦ अव्य॰ ज्यो--बा॰ उकुन्।

१ कालभूयस्थे

२ प्रश्ने

३ शी-घ्रार्थे

४ सम्प्रत्यर्थे शब्दार्थचि॰

५ उज्ज्वलत्वे च
“सर्वमायु-रेति ज्योग् जीवति महान् प्रजया पशुभिर्भवति” छा॰उ॰
“ज्योगुज्ज्वलं जोवति” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योक् [jyōk], ind. Long, for a long time; ज्योक् च सूर्यं दृशे Rv.1.23.21; ज्योग्जीवति Ch. Up.2.11.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योक् ind. ( g. स्वर्-आदि)long , for a long time or while RV. VS. AV. S3Br. ChUp.

"https://sa.wiktionary.org/w/index.php?title=ज्योक्&oldid=389756" इत्यस्माद् प्रतिप्राप्तम्