ज्योतिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिक m. N. of a नागMBh. i , 1558.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jyotika  : m.: A mythical serpent.

One of the sons of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 13, 2.


_______________________________
*2nd word in right half of page p25_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jyotika  : m.: A mythical serpent.

One of the sons of Kadrū, listed among her sons by Sūta at the request of Śaunaka 1. 31. 13, 2.


_______________________________
*2nd word in right half of page p25_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ज्योतिक&oldid=445314" इत्यस्माद् प्रतिप्राप्तम्