ज्योतिरिङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिरिङ्गः, पुं, (ज्योतिषा इङ्गतीति । इगि गतौ + अच् । ज्योतिरिव इङ्गतीति वा ।) खद्योतः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिरिङ्ग¦ पु॰ ज्योतिरिव इङ्गति इगि--गतौ अच्। खद्योते शब्दरत्ना॰ युच्। ज्योतिरिङ्गणोऽप्यत्र अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिरिङ्ग¦ n. (-ङ्गं) A fire-fly. E. ज्योतिस् light, इगि to go, affix क; also with युच् affix, ज्योतिरिङ्गण n. (-णं).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिरिङ्ग/ ज्योतिर्--इङ्ग m. " moving light " , a firefly L.

"https://sa.wiktionary.org/w/index.php?title=ज्योतिरिङ्ग&oldid=389895" इत्यस्माद् प्रतिप्राप्तम्