ज्योतिरिङ्गण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिरिङ्गणः, पुं, (ज्योतिरिव इङ्गतीति । इगि गतौ + ल्युः ।) कीटविशेषः । ज्योनाकपोका इति भाषा । तत्पर्य्यायः । खद्योतः २ ध्वान्तो- न्मेषः ३ तमोमणिः ४ दृष्टिबन्धुः ५ तमो- ज्योतिः ६ ज्योतिरिङ्गः ७ निमेषकः ८ । इति शब्दरत्नावली ॥ ज्योतिर्व्वीजम् ९ निमेषरुक् १० । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिरिङ्गण पुं।

खद्योतः

समानार्थक:खद्योत,ज्योतिरिङ्गण

2।5।28।2।4

भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः। समौ पतङ्गशलभौ खद्योतो ज्योतिरिङ्गणः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिरिङ्गण/ ज्योतिर्--इङ् m. " moving light " , a firefly L.

"https://sa.wiktionary.org/w/index.php?title=ज्योतिरिङ्गण&oldid=389899" इत्यस्माद् प्रतिप्राप्तम्