ज्योतिर्मय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिर्मय¦ त्रि॰ ज्योतिरात्मकः प्राचुर्य्ये वा मयट्।

१ ज्योतिरात्मके ज्योतिःस्वरूपे

२ ज्योतिःप्रचुरे च।
“ऋषीन् ज्योतिर्मयान् सप्त सस्मार स्मरशासनः” कुमा॰
“न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मया-ण्यपि” रघुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिर्मय [jyōtirmaya], a. Consisting of stars, starry; R.15.59; ऋषीञ्ज्योतिर्मयान् सप्त सस्मार स्मरशासनः Ku.6.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिर्मय/ ज्योतिर्--मय mfn. consisting of light , brilliant Mun2d2Up. Ragh. x , 24 ( विष्णु) etc.

ज्योतिर्मय/ ज्योतिर्--मय mfn. (also said of शिव)

ज्योतिर्मय/ ज्योतिर्--मय mfn. abounding with stars , starry , xv , 59 .

"https://sa.wiktionary.org/w/index.php?title=ज्योतिर्मय&oldid=389981" इत्यस्माद् प्रतिप्राप्तम्