ज्योतिर्लोक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिर्लोक¦ पु॰ ज्योतिषां लोकः आश्रयः। कालचक्र-प्रवर्त्तकध्रुवलोके

२ तदधिपे परमेश्वरे च तल्लोकस्थिति-वर्णनं भाग॰

५ ।

२३ अ॰।
“अथ तस्मात् परतस्त्रयोदशलक्षयोजनान्तरतो यत्त-द्विष्णोः परमं पदमभिवदन्ति। यत्र महाभागवतोध्रुव औत्तानपादिरग्निनेत्रेण प्रजापतिना कश्यपेन धर्मेणच समकालयुग्भिः सहवहुमानं दक्षिणतः क्रियमाणइदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्य महा-नुभाव उपवर्णितः। सहिं सर्वेषां ज्योतिर्गणानांग्रहनक्षत्रादीनाम् अनिमिषेणाव्यक्तरंहसा भगवता कालेनभ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शश्व-दवभासते। यथा मेधीस्तम्भ आक्रमणपशवः संयोजिता-स्त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्तिः एवंभगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयो-जिता ध्रुवमेवालम्ब्य वायुंनोदीर्य्यमाणा आकल्पान्तंपरितः क्रामन्ति। नभसि यथा मेघाः श्येनादयोवायुवशाः कर्म्मसारथयः परिवर्त्तन्ते। एवं ज्योतिर्गणाःप्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भिवि नपतन्तिं। केचिदेतत् ज्योतिरनीकं शिशुमारसम्स्थानेनभगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति। यस्यपुच्छाग्रेऽवाक्शिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितःतस्य लाङ्गुले प्रजापतिरिग्निरिन्द्रो धर्मैति। पुच्छ-मूले धाता विधाता च कट्यां सप्तर्षयः यस्य दक्षिणावर्त्तकुण्डलीभूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे नक्ष-त्राणि उपकल्पयन्ति। दक्षिणानि तु सव्ये यथाशिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्य-वयवाः समसंख्यां भवन्ति। पृष्टे त्वजवीथी आकाशगङ्गाचोदरतः। पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्रा-श्लेषा च दक्षिणवामयोः पादयोरभिजिदुत्तराषाढेदक्षिणवामपार्श्ववध्रिषु युञ्जीत। तथैव मृगशीर्षादीन्यु-दगयनानि दक्षिणपार्श्वे प्रातिलोम्येन प्रतियुञ्जीत। शतभिषाज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत्। उत्त-राहनावगस्त्यः अधराहनौ यमः मुख्ये चाङ्गारकःशनैश्चर उपस्थे वृहस्पतिः ककुदि वक्षस्यादित्यो हृदयेनारायणो मनसि चन्द्रो नाभ्यामुशनास्तनयोरश्रिनौबुधः प्राणापानयोरार्हुगले, केतवंः सर्वाङ्गेषु, रोमसुसर्वे तारागणाः। एतदुहैव भगवतो विष्णोः सर्वदेवता-[Page3163-a+ 38] मयं रूपम् अहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्ष्य-माण उपतिष्ठेत्। नमो ज्योतिर्लोकाय कालायनायअनिमिषां मतयो महापुरुषाभिधीमहीति”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिर्लोक/ ज्योतिर्--लोक m. the world of light AV.Paris3. xiv , 1 BhP. v , 23 , 8.

"https://sa.wiktionary.org/w/index.php?title=ज्योतिर्लोक&oldid=390015" इत्यस्माद् प्रतिप्राप्तम्