ज्योतिर्विद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिर्विद्¦ पु॰ ज्योतिषां सूर्य्यादीनां गत्यादिकं वेत्ति विद्-किप्। ज्योतिःशास्त्राभिज्ञे।
“दृष्ट्वा ज्योतिर्विदो वै-द्यान् दद्याद्गां काञ्चनं महीम्” याज्ञ॰। ज्योति-र्विदाभरणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिर्विद्¦ m. (-त्) An astrologer, an arithmetician. E. ज्योतिस्, and विद् who knows. ज्योतिषां मूर्य्यादीनां गत्यादिकं वेत्ति विद्-क्विप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिर्विद्/ ज्योतिर्--विद् mfn. = तिष्-कृत्TS. i , 4 , 34 , 1

ज्योतिर्विद्/ ज्योतिर्--विद् mfn. knowing the stars , ( m. ) an astronomer , Ya1jn5. 1 , 332 Romakas. Katha1s. liv

"https://sa.wiktionary.org/w/index.php?title=ज्योतिर्विद्&oldid=390023" इत्यस्माद् प्रतिप्राप्तम्