ज्योतिर्विद्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिर्विद्या¦ स्त्री ज्योतिषां सूर्य्यादीनां गत्थादिज्ञानसा-धनं विद्या। ज्योतिःशास्त्रे। [Page3162-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिर्विद्या¦ f. (-द्या) The science of computation, from arithmetic to as- tronomy and astrology. E. ज्योतिस्, and विद्या science.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिर्विद्या/ ज्योतिर्--विद्या f. astronomy Buddh. L.

"https://sa.wiktionary.org/w/index.php?title=ज्योतिर्विद्या&oldid=390027" इत्यस्माद् प्रतिप्राप्तम्