ज्योतिर्हस्ता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिर्हस्ता, स्त्री, (ज्योतिर्ज्योतीरूपं हस्तं शरीर- मस्याः ।) दुर्गा । अस्या नामनिरुक्तिर्यथा, -- “हस्तं शरीरमित्याहुर्हस्तञ्च गगनं तथा । ज्योतिषि ग्रहनक्षत्रार्ज्ज्योतिर्हस्ता ततः स्मृता ॥” इति देवीपुराणे देवीनिरुक्तनाम ४५ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिर्हस्ता¦ स्त्री
“हस्तं शरीरमित्याहुर्हस्तञ्च गगनंतथा। ज्योतिश्च ग्रहनक्षत्रं ज्योतिर्हस्ता ततः स्मृता” देवीपु॰

४५ अ॰ उक्तनिरुक्तियुक्तायां दुर्गायाम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिर्हस्ता/ ज्योतिर्--हस्ता f. " fire-handed " , दुर्गाDevi1P.

"https://sa.wiktionary.org/w/index.php?title=ज्योतिर्हस्ता&oldid=390039" इत्यस्माद् प्रतिप्राप्तम्