ज्योतिश्चक्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिश्चक्रम्, क्ली, (ज्योतिर्म्मयं चक्रम् । ज्योतिर्भिः स्वस्वावस्थानेन विरचितं चक्रं वा ।) चन्द्र- सूर्य्यादिग्रहनक्षत्रमण्डलम् । राशिचक्रम् । यथा, “ज्योतिश्चक्रं भुवो मानमूर्द्धा प्रोवाच केशवः । चातुर्लक्षं ज्योतिषस्य सारं रुद्राय सर्व्वदः ॥” इति गरुडपुराणम् ॥ अपि च तिथ्यादितत्त्वे । “सप्तविंशतिभैर्ज्योतिश्चक्रं स्तिमितवायुगम् । तदर्कांशो भवेद्राशिर्नवर्क्षचरणाङ्कितः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिश्चक्र¦ न॰ ज्योतिभिर्नक्षत्रैर्थटितं चक्रम्।

१ भचक्रे
“सप्तविंशतिभैर्ज्योतिश्चक्रं स्तिमितिवायुगम्। तदर्कांशोभवेद्राशिर्नवर्क्षचरणाङ्कितः” ति॰ त॰ उक्ते अश्विन्यादि-भिर्नक्षत्रैर्थटिते मण्डलाकारे राशिचक्रे। स्तिमितवायु-गमित्यनेन तस्य नाधःपतनमात्रं विवक्षितं न गत्यभावःप्रवहवायुना तस्या प्रतिदिनं प्रत्यग्गतेः सूर्य्य सिद्धान्तादा-वुक्तत्वात् खगोलशब्दे

२४

१६ पृष्टादौ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिश्चक्र¦ n. (-क्रं)
1. The zodiac.
2. The lunar mansion. E. ज्योतिस्, pla- net, and चक्र a sphere.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिश्चक्र/ ज्योतिश्--चक्र n. " luminary circle " , the zodiac BhP.

ज्योतिश्चक्र/ ज्योतिश्--चक्र n. GarP. Lin3gaP. Tithya1d.

"https://sa.wiktionary.org/w/index.php?title=ज्योतिश्चक्र&oldid=390047" इत्यस्माद् प्रतिप्राप्तम्