ज्योतिष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिषम्, क्ली, (ज्योतिः सूर्य्यादीनां ग्रहाणां गत्या- दिकं प्रतिपाद्यतया अस्त्यस्येति अच् ।) वेदाङ्ग- शास्त्रविशेषः । तत् ग्रहणादिगणनशास्त्रम् । इत्यमरटीकायां भरतः ॥ “पञ्चम्कन्धमिदं शास्त्रं होरागणितसंहिता । केरलिः शकुनञ्चैव -- ॥” इति प्रश्नरत्नटीका ॥ * ॥ अस्य सम्बन्धादि यथा, -- “अस्य शास्त्रस्य सम्बन्धो वेदाङ्गमिति चोदितः । अभिधेयञ्च जगतां शुभाशुभनिरूपणम् ॥ इज्याध्ययनसंक्रान्तिग्रहषोडशकर्म्मणाम् । प्रयोजनञ्च विज्ञेयं तत्तत्कालविनिर्णयः ॥” इति नारदीयम् ॥ * ॥ अस्याध्ययनं द्बिजैः कर्त्तव्यम् । यथा, -- “सिद्धान्तसंहिताहोरारूपस्कन्धत्रयात्मकम् । वेदस्य निर्म्मलं चक्षुर्ज्योतिःशास्त्रमकल्मषम् ॥ विनैतदखिलं श्रौतं स्मार्त्तं कर्म्म न सिध्यति । तस्माज्जगद्धितायेदं ब्रह्मणा निर्म्मितं पुरा ॥ अतएव द्विजैरेतदध्येतव्यं प्रयत्नतः ॥” इति नारदः ॥ * ॥ शूद्रस्य पाठनिषेधो यथा, -- “स्नेहाल्लोभाच्च मोहाच्च यो विप्रोऽज्ञानतो- ऽपि वा । शूद्राणामुपदेशन्तु दद्यात् स नरकं व्रजेत् ॥” इति गर्गः ॥ * ॥ अस्य ज्ञानमावश्यकं यथा, -- “वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्ब्ब्या विहिताश्च यज्ञाः । तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञान् ॥ यथा शिखा मयूराणां नागानां मणयो यथा । तद्बद्वेदाङ्गशास्त्राणां गणितं मूर्द्ध्नि संस्थितम् ॥” इति वेदाङ्गज्योतिषम् ॥ * ॥ अस्याध्ययनफलं यथा, -- “एवंविधस्य श्रुतिनेत्रशास्त्र- स्वरूपभर्त्तुः खलु दर्शनं वै । निहन्त्यशेषं कलुषं जनानां षडब्दजं धर्म्मसुखास्पदं स्यात् ॥” इति माण्डव्यः ॥ * ॥ अस्य ज्ञाने फलं यथा, -- “ज्योतिश्चक्रे तु लोकस्य सर्व्वस्योक्तं शुभाशुभम् । ज्योतिर्ज्ञानन्तु यो वेद स याति परमां गतिम् ॥” इति गर्गः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिष¦ न॰ ज्योतिः सूर्य्यादिगत्यादिकं प्रतिपाद्यतया-ऽस्त्यस्य अच्।

१ ज्योतिःशास्त्रे ज्योतिषं नयनं विदुः” शिक्षा। ज्योतिःशास्त्रशब्दे उदा॰।
“ज्योतिषमागमशास्त्रंविप्रतिपत्तौ न योग्यमस्माकम्” वृ॰ स॰

७ अ॰।

२ तारायांस्त्री गौरा॰ ङीष्। ज्योतिषं ज्ञेयत्वेनास्त्यस्य इनि। ज्योतिषिन्। ज्योतिःशास्त्राभिज्ञे त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिष¦ mfn. (-षः-षी-षं) Astrological, astronomical, relating to the hea- venly bodies. mf. (-षः-षी) An astrologer. n. (-पं) Mathemetical, as- tronomical and astrological science, astronomy. f. (-षी) A star, a planet, a asterism. E. ज्योतिस् light, especially of the heavenly bodies, affix अच्, fem. ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिष [jyōtiṣa], a. (-षी f.) [ज्योतिः सूर्यादिगत्यादिकं प्रतिपाद्यतया$ स्त्यस्य अच्]

Astronomical or astrological. -षः An astronomer or astrologer.

षम् Astronomy, astrology, the science of the course of the heavenly bodies and divisions of time resting thereon; कलामात्रा- विशेषज्ञाञ् ज्योतिषे च परं गतान् Rām.7.94.7.

One of the six Vedāṅgas (being a short tract on astronomy).-Comp. -विद्या astronomical or astrological science.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिष m. an astronomer Buddh. L.

ज्योतिष m. the sun Gal.

ज्योतिष m. a particular magical formula for exorcising the evil spirits supposed to possess weapons R. i , 30 , 6

ज्योतिष n. ( g. उक्था-दि)the science of the movements of the heavenly bodies and divisions of time dependant thereon , short tract for fixing the days and hours of the Vedic sacrifices (one of the 6 kinds of वेदा-ङ्गtexts) A1p. Mun2d2Up. i , 1 , 5 MBh. xiif. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the science of Astronomy begins in द्वापर; फलकम्:F1: M. १४४. २२; वा. ६६. ५२.फलकम्:/F a part of विष्णु; फलकम्:F2: Vi. V. 1. ३७.फलकम्:/F attributed to Garga who learnt it from शेष. फलकम्:F3: भा. X. 8. 5; Br. II. २१. ३६; २२. 3; III. 5. ८०; Vi. II. 5. २६.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jyotiṣa : nt.: Name of a missile.

Employed by Arjuna to dispel the darkness created by the māyā of Śakuni 7. 29. 24, 15.


_______________________________
*2nd word in right half of page p105_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jyotiṣa : nt.: Name of a missile.

Employed by Arjuna to dispel the darkness created by the māyā of Śakuni 7. 29. 24, 15.


_______________________________
*2nd word in right half of page p105_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jyotiṣa, ‘astronomy.’ It is important to note that no reference to any work on astronomy occurs in the Saṃhitās or Brāhmaṇas. The text which claims to represent the astronomical science of the Veda has been edited by Weber,[१] and has frequently been discussed since.[२] Its date is unknown, but is undoubtedly late, as is shown alike by the contents and form of the work.

  1. Ueber den Vedakalender namens Jyotiṣam (1862).
  2. See references in Thibaut, Astrenomie, Astrologie und Mathematik, 20, 29.
"https://sa.wiktionary.org/w/index.php?title=ज्योतिष&oldid=499787" इत्यस्माद् प्रतिप्राप्तम्