ज्योतिष्का

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिष्काः, पुं, (ज्योतिर्भिः कायतीति । कै + कः ।) चन्द्रार्कग्रहनक्षत्रतारकाः । इति हेमचन्द्रः ॥ बहुवचनान्तोऽयं शब्दः ॥

ज्योतिष्का, स्त्री, (ज्योतिरिव कायतीति । कै + कः टाप् च ।) ज्योतिष्मतीलता । इत्यमरटीकायां स्वामी ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिष्का f. Cardiospermum Halicacabum L.

"https://sa.wiktionary.org/w/index.php?title=ज्योतिष्का&oldid=390130" इत्यस्माद् प्रतिप्राप्तम्