ज्योतिस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिः, [स्] क्ली, (ज्युतृ दीप्तौ + इसिः । यद्बा, द्युत दीप्तौ + “द्युतेरिसिन्नादेश्च जः ।” उणां । २ । १११ । इति इसिन् दस्य च जः ।) दृष्टिः । नक्षत्रम् । (यथा, “ज्योतींष्यग्निञ्चामेध्यमशस्तञ्च नाभिवीक्षेत ॥” इति चरके सूत्रस्थानेऽष्टमे- ऽध्याये ॥) प्रकाशः । इति मेदिनी । से, २३ ॥

ज्योतिः, [स्] पुं, (ज्योतते इति । ज्युतृ + कर्त्तरि इसिः । द्युत + इसिन् वा ।) अग्निः । (यथा, -- “तस्यान्तरेण नाभेस्तु ज्योतिः स्थानं ध्रुवं स्मृतम् । तदा धमति वातस्तु देहस्तेनास्य वर्द्धते ॥” इति सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥) सूर्य्यः । इति मेदिनी । से, २२ ॥ मेथिका । इति राजनिर्घण्टः ॥ (विष्णः । यथा, महाभारते १३ । १४९ । ७९ । “स्वक्षः स्वङ्गः शतानन्दी नन्दिर्ज्योतिगणेश्वरः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिस् नपुं।

नक्षत्रम्

समानार्थक:नक्षत्र,ऋक्ष,भ,तारा,तारका,उडु,धिष्ण्य,ज्योतिस्

3।3।231।1।2

ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु। पापापराधयोरागः खगबाल्यादिनोर्वयः॥

 : ध्रुवः, अश्विनीत्यादि-नक्षत्राणाम्_संज्ञा, अश्विनी-नक्षत्रम्, विशाखा-नक्षत्रम्, पुष्य-नक्षत्रम्, धनिष्ठा-नक्षत्रम्, पूर्वभाद्रपदा-नक्षत्रम्, उत्तरभाद्रपदा-नक्षत्रम्, मृगशिरा-नक्षत्रम्, मृगशीर्षनक्षत्रशिरोदेशस्थाः_पञ्चस्वल्पतारकाः, नक्षत्रनाम, नक्षत्रम्, मूलानक्षत्रम्, भभेदः

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

ज्योतिस् नपुं।

दृष्टिः

समानार्थक:ज्योतिस्

3।3।231।1।2

ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु। पापापराधयोरागः खगबाल्यादिनोर्वयः॥

 : क्रूरदृष्टिः

पदार्थ-विभागः : , क्रिया

ज्योतिस् नपुं।

द्योतः

समानार्थक:आलोक,ज्योतिस्

3।3।231।1।2

ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु। पापापराधयोरागः खगबाल्यादिनोर्वयः॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिस्¦ पु॰ द्योतते द्युत्यतेऽनेन वा द्युत--इसुन् आदेर्दस्य-जः ज्युतं--दीप्तौ बा इसुन्।

१ सूर्य्ये

२ अग्नौ, मेदि॰

३ मेथिकावृक्षे राजनि॰ च। नेत्रकनीनिकामध्यस्थे

४ दर्शनसाधने, पदार्थे, शब्दार्थचि॰

५ नक्षत्रे,

६ प्रकाशे,शब्दच॰

७ स्वयंप्रकाशे, सर्वावभासके चैतन्थे च न॰।

८ अग्निष्टोमयागस्य संस्थाभेदे यथोक्तं ताण्ड्य॰ ब्रा॰

४ ।

१ ।

७ (
“स एतान् स्तोमानपश्यत् ज्योतिर्गौरायुरितीमे वैलोका एते स्तोमा अंयमेव ज्योतिरयं मध्यमो गौरसा-वुत्तम आयुः” मू॰।
“स पुर्वोक्तः प्रजापतिः एतान् स्तोमान् स्तोमशब्देनत्रिवृदादिस्तोमवन्त्यहानि लक्ष्यन्ते। तानि ज्योतिर्गौरायुरिति एतन्नामकान्थपश्यत्। तत्र ज्योतिरग्निष्टोम-संस्थः गौरायुषी उक्थसंस्थे ज्योतिष इयं स्तोमकॢप्तिः। त्रिवृद्बहिष्पवमांनं पञ्चदशान्याज्यानि पञ्चदशो माध्य-न्दिनः पवमानः सप्तदशानि पृष्ठानि सप्तदश आर्भवएकविंशोऽग्नीष्टोमसामेति। अथ गोष्टोमस्थ पञ्चदशोबहिष्पवमानः त्रिवृदाज्यानि सप्तदशं माध्यन्दिनं सवन-मेकविंशं तृतीयसवनम्। अथायुष्ठोमस्य त्रिवृद्बहिष्प-वमानं पञ्चदशान्याज्यानि सप्तदशं माध्यन्दिनं सवनमेक-विंशं तृतीयसवनसिति। एते उक्ताः स्तोमा इमे लोकावै भूरादिकाः खलु कः कतमो लोक इति बुभुत्सायामाहअयमेव लोको ज्योतिः। अयम्मध्यमः अन्तरीक्षलोकोगौः असावुत्तमस्तृतीयः स्वर्लोक आयुः। स्तोमत्रयस्यलोकत्रयेण सह संख्यासाम्यात् तच्छब्दता एतैः त्रिभिःस्तोमैः साधनैस्त्रीन् लोकान् प्राजनयदिति शेषः” भा॰।

९ विष्णौ
“विहायसगत्तिर्ज्योतिः सर्वविद् हुतभुग् विभुः” विष्णुस॰ स्वयंद्योतनात् तस्य तथात्वम।
“अथ यदतः परोदिवो ज्योतिर्दीप्यते। विश्वतः पृष्ठेषु सवेतः पृष्ठेष्वनु-त्तयेषूत्तयेषु लोकेषु। इदं वाव तद्यदिदमन्तःपुरुषेज्योतिः” छा॰ उ॰। एतासधिकृत्य
“ज्योतिःशब्दस्यपरब्रह्मपरत्वं शा॰ सू॰ भा॰ व्यवस्थापितं यथा
“ज्योतिश्चरणाभिधानात्”

१ ।

११ ।

२४ सूत्रभाष्यादौ दृश्यम्।
“चक्षु-र्वृत्तेर्तिरोधकं शार्वरादिकं तमः। तस्या एवानुग्राहकमा-दित्यादिकं ज्योतिरिति” शा॰ भा॰।

१० तेजोद्रव्यमात्रेतस्य प्रकाशवत्वात्तथात्वं तदपितत्रैव भाष्ये दृश्यम्।
“ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते”।
“ज्ञानंज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम्। योऽन्तःसुखो-[Page3165-a+ 38] ऽन्तरारामस्तथान्तर्ज्योतिरेव यः। स योगी ब्रह्मनिर्वाणंब्रह्मभूतोऽधिगच्छति” गीता।
“हिमक्लिष्टप्रकाशानिज्योतिंषीव मुखानि वः”
“स हि देवः परं ज्योति-स्तमःपारे प्रतिष्ठितम्” कुमा॰। ज्योतिःसारः ज्योतिस्त्वत्त्वम् ज्योतिःसिद्धान्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिस्¦ n. (-तिः)
1. Light.
2. A star.
3. The pupil of the eye. The faculty of seeing.
4. The light regarded as the supreme spirit.
5. The lightening.
6. A heavenly body. m. (-तिः)
1. The sun.
2. AGINI [Page295-b+ 60] or fire. E. द्यत् to shine, to be or give light इसुन् Unadi affix, and ज substituted for the radical initial.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिस् [jyōtis], n. [द्युत्-इसुन् आदेर्दस्य जः. ज्युत्-इसुन् वा]

Light, lustre, brightness, flash; ज्योतिरेकं जगाम Ś.5.3; R.2. 75; Me.5.

Light of Brahman, light regarded as the Supreme spirit; Bg.5.24;13.17; अथ यदतः परो दिवो ज्योतिर्दीप्यते Ch. Up.3.13.7; U.4.18.

Lightning.

A heavenly body.

A heavenly body, a luminary (planet, star &c.); ज्योतिर्भिरुद्यद्भिरिव त्रियामा Ku.7.21; Bg.1.21; H.1.21; Ku.2.19; Ś.7.6.

Brightness of the sky, day-light (opp. तमस्).

The sun and moon (dual).

Light as the divine principle of life, intelligence.

The science of the course of heavenly bodies; astronomy. See ज्योतिष.

The faculty of seeing.

The celestial world.

A Cow; ŚB. on MS.1.3.49. -m.

The sun.

Fire; ज्योति- ष्कल्पोरुकेशरः (मारुतिः) Bk.9.6.

An epithet of Viṣṇu.-Comp. -इङ्गः, -इङ्गणः the fire-fly. -कणः a spark of fire. -गणः the heavenly bodies collectively; -चक्रम् the zodiac. -ज्ञः an astronomer of astrologer. -मण्डलम् the stellar sphere. -मिलिन् m. -वी(बी)जम् a fire-fly.-रथः (ज्योतीरथः) the polar star. -लोकः the supreme spirit. -विद् m. an astronomer or astrologer. -विद्या, -शास्त्रम् (ज्योतिःशास्त्रम्) astronomy or astrology.-स्तोमः (ज्योतिष्टोमः) a Soma sacrifice considered as the type of a whole class of sacrificial ceremonies.-ज्योतिष्टोमः A kind of soma sacrifice requiring sixteen priests for its performance. -हस्ता N. of Durgā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिस् n. light (of the sun , dawn , fire , lightning , etc. ; also pl. ) , brightness (of the sky) RV. etc. ( त्रीणि ज्योतींषि, light appearing in the 3 worlds , viz. on earth , in the intermediate region , and in the sky or heaven [the last being called उत्तमVS. xx AV. xviii ; or उत्तर, i , 9 , l ; or तृतीयRV. x , 56 , 1 ] VS. viii , 36 AV. ix , 5 , 8 MBh. iii ; also personified as " fire " on earth , " ether or air " in the intermediate region , and " sun " in the sky S3Br. xi , 5 , 8 , 2 S3a1n3khS3r. xvi , 21 , 2 , etc. ; " fire , sun and moon " Bhag. xv , 12 )

ज्योतिस् n. fire , flash of lightning Megh. S3ak.

ज्योतिस् n. moonlight RV. iii , 34 , 4 AV. iv , 18 , 1

ज्योतिस् n. ( pl. ) S3Br. x and R. i , 35 , 16

ज्योतिस् n. eye-light RV. i , 117 , 17

ज्योतिस् n. the eye MBh. i , 6853 Ragh. BhP. ix

ज्योतिस् n. du. sun and moon Gobh. iii , 3 , 18 S3atr. i , 28

ज्योतिस् n. pl. the heavenly bodies , planets and stars Mn. Bhag. etc. ( तिषाम् अयनn. course or movements of the heavenly bodies , science of those movements([= तिष]) La1t2y. iv , 8 , 1 S3iksh. )

ज्योतिस् n. sg. the light of heaven , celestial world RV. VS. AV. S3Br. xiv , 7 , 2

ज्योतिस् n. light as the divine principle of life or source of intelligence , intelligence RV. vi , 9 , 6 VS. xxiv , 3 AV. xvi Bhag.

ज्योतिस् n. ( पौरुषज्" human intelligence ") Sarvad.

ज्योतिस् n. ( पर ज्योतिस्, " highest light or truth ") Ra1matUp. and Sarvad.

ज्योतिस् n. light as the type of freedom or bliss or victory( cf. ? , ? and Lat. lux) RV. AV. VS. S3Br. xiv Sus3r.

ज्योतिस् n. N. of several एका-हs TS. vii S3Br. xii f. etc.

ज्योतिस् n. of certain formularies containing the word ज्यो-तिस्La1t2y. i , 8 , 13

ज्योतिस् n. a metre of 32 short and 16 long syllables

ज्योतिस् n. = तिष, science of the movements of the heavenly bodies L.

ज्योतिस् n. a mystical N. for the letter र्Ra1matUp.

ज्योतिस् m. fire L.

ज्योतिस् m. the sun L.

ज्योतिस् m. Trigonella foenum graecum L.

ज्योतिस् m. N. of a मरुत्Hariv. 11545

ज्योतिस् m. of a son of मनुस्वारोचिष, 429

ज्योतिस् m. of a प्रजा-पतिVP.

ज्योतिस् m. See. दक्षिणा-, शुक्र-, स-, हिरण्य-, etc.

"https://sa.wiktionary.org/w/index.php?title=ज्योतिस्&oldid=499788" इत्यस्माद् प्रतिप्राप्तम्