ज्योतीरथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतीरथः, पुं, (ज्योतिरेव रथोऽस्य सर्व्वस्य ज्योतिश्चक्रस्य रथ इव वा ज्योतिःपदार्थानां सूर्य्यादीनामाधारत्वात् तथात्वमिति बोध्यम् ।) ध्रुवः । इति त्रिकाण्डशेषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतीरथ¦ m. (-थः) The pole star, or in mythology DHRUVA, the son of UTTANAPADA. E. ज्योतिस् a star, and रथ a vehicle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतीरथ/ ज्योती--रथ mfn. ( ती-)one whose chariot is light RV. i , 140 , 1 ; ix f.

ज्योतीरथ/ ज्योती--रथ mfn. the polestar L.

ज्योतीरथ/ ज्योती--रथ mfn. a kind of serpent Sus3r. v , 4

"https://sa.wiktionary.org/w/index.php?title=ज्योतीरथ&oldid=390207" इत्यस्माद् प्रतिप्राप्तम्