ज्योत्स्ना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्ना, स्त्री, (ज्योतिरस्त्यस्यामिति । “ज्योत्स्ना- तमिस्रेति ।” ५ । २ । ११४ । इति निपातनात् नप्रत्यय उपधालोपश्च ।) चन्द्रज्योतिः । चा~दनी इति हिन्दी भाषा ॥ तत्पर्य्यायः । चन्द्रिका २ कौमुदी ३ । इत्यमरः । १ । ३ । १६ ॥ चान्द्री ४ कामवल्लभा ५ चान्द्रातपः ६ चन्द्रकान्ता ७ शीता ८ अमृततरङ्गिणी ९ । (यथा, महा- भारते । १ । १ । ८६ । “पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः ॥”) ज्योत्स्नायुक्तरात्रिः । इति मेदिनी । ने, ८ ॥ पटोलिका । इत्यमरटीकायां स्वामी ॥ अस्या गुणाः । त्रिदोषशमनत्वम् । इति राजनिर्घण्टः ॥ कषायत्वम् । मधुरत्वम् । दाहरक्तपित्तनाशि- त्वञ्च । इति राजवल्लभः ॥ श्वेतघोषा । इति रत्नमाला ॥ दुर्गा । यथा, -- “प्रभाप्रसादशीलत्वात् ज्योत्स्ना चन्द्रार्क- मालिनी ।” इति देवीपुराणे ४५ अध्यायः ॥ अपि च । “रौद्रायै नमो नित्यायै गौर्य्यै धात्र्य नमो नमः । ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥” इति मार्कण्डेये देवीमाहात्म्ये ५ अध्यायः ॥ (प्रभातकालः । यथा, विष्णुपुराणे । १ । ५ । ३६ । “ज्योत्स्ना समभवत् सापि प्राक्सन्ध्या याऽभि- धीयते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्ना स्त्री।

ज्योत्स्ना

समानार्थक:चन्द्रिका,कौमुदी,ज्योत्स्ना,चन्द्रिका

1।3।16।2।3

भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके। चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता॥

वैशिष्ट्य : चन्द्रः

पदार्थ-विभागः : , द्रव्यम्, तेजः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्ना¦ f. (-त्स्ना)
1. Moonlight.
2. Amoonlight night.
3. A small cucum- ber: see ज्योत्स्नी। E. ज्योतिस् light, त affix, and the penultimate re- jected, deriv. irr. fem. affix टाप्; also with ङिष्, ज्योत्स्नी q. v.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्ना [jyōtsnā], [ज्योतिरस्त्यस्यां ज्योतिष उपधालोपो नश्च प्रत्ययः P.V.2.114 Sk.]

Moonlight; स्फुरत्स्फारज्योत्स्ना- धवलिततले क्वापि पुलिने Bh.3.42; ज्योत्स्नावतो निर्विशति प्रदोषान् R.6.34.

Light (in general).

An epithet of Durgā.

A moonlight-night. -Comp. -ईशः the moon. -प्रियः the Chakora bird. -वृक्षः a lamp-stand, a candle-stick.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्ना f. ( Pa1n2. 5-2 , 114 ) a moonlight night TBr. ii , 2 , 9 , 7

ज्योत्स्ना f. moonlight MBh. R. etc. ( ifc. f( आ). Katha1s. cvii )

ज्योत्स्ना f. pl. light , splendour BhP. iii , 28 , 21

ज्योत्स्ना f. one of ब्रह्मा's bodies , 20 , 39

ज्योत्स्ना f. one of the moon's 16 कलाs BrahmaP. ii , 15

ज्योत्स्ना f. दुर्गाDevi1P. Devi1m.

ज्योत्स्ना f. the plant ज्योत्स्नीL. Sch.

ज्योत्स्ना f. the plant घोषातकीL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a R. from the सरयू (or मानस?). Br. II. १८. ७१.
(II)--a कल of the moon. Br. IV. ३५. ९२.
(III)--a तनु of प्रजापति; men created from it were all delightful beings; of सत्व quality. वा. 9. २०; Br. II. 8. २१.
(IV)--a R. from the श्वेत. वा. ४७. ६८.
"https://sa.wiktionary.org/w/index.php?title=ज्योत्स्ना&oldid=499789" इत्यस्माद् प्रतिप्राप्तम्