ज्योत्स्नाकाली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्नाकाली¦ स्त्री सोमस्य कन्यायां वरुणात्मजपुष्कर-पत्न्याम्
“एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः। रूपवान् दर्शनीयश्च सोमपुत्र्या वृतः पतिः। ज्योत्स्ना-कालीति यामाहुर्द्वितीयां रूपतः श्रियम्” भा॰ उ॰

९७ अ॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्नाकाली/ ज्योत्स्ना--काली f. N. of a daughter of the moon (wife of वरुण's son पुष्कर) MBh. v , 3534.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JYOTSNĀKĀLĪ : The second daughter of Candra. In Mahā Bhārata, Udyoga Parva, Chapter 98, Stanza 13, it is mentioned that this daughter was extremely beauti- ful and that the Sun married her.


_______________________________
*2nd word in right half of page 361 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ज्योत्स्नाकाली&oldid=430042" इत्यस्माद् प्रतिप्राप्तम्