ज्रि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्रि, अभिभवे । इति कविकल्पद्रुमः ॥ (भ्वां परं- सकं-अनिट् ।) रेफोपधः । ज्रयति शत्रं बली । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्रि¦ अभिभवे भ्वा॰ पर॰ सक॰ अनिट्। ज्रयति अज्रौषीत्। जिज्राय जिज्रियतु
“आ भानुना पार्थिवानि जृयांसिमहस्तोदस्य धृषता ततन्थ” ऋ॰

६ ।

६६ ।
“जिगादुपज्र-यति सोरपीच्यं पदं यदस्य मतुथा अजीजनन्”

६ ।

७१ ।

५ । [Page3165-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्रि¦ r. 1st cl. (ज्रयति)
1. To conquer, to reduce.
2. To be conquered or reduced. E. भ्वा-प-सक-अनिट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्रि [jri], I. 1 P. (ज्रयति)

To overpower, conquer.

To go. -II. 9, 1 P. (ज्रिणाति, ज्राययति) To grow old.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्रि cl.1 P. ज्रयति, to go Naigh. ii , 14 ; to overpower Dha1tup. xxii , 49 ; See. उप-.

ज्रि See. उरु-and परि-ज्रि.

ज्रि or ज्री(= जॄ) cl.1.9.10. ज्रयति, ज्रिणाति, ज्राययति, to grow old Dha1tup. ( v.l. )

"https://sa.wiktionary.org/w/index.php?title=ज्रि&oldid=390341" इत्यस्माद् प्रतिप्राप्तम्