ज्वरघ्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वरघ्नः, पुं, (ज्वरं हन्तीति । हन् + टक् ।) गुडूची । वास्तूकम् । इति राजनिर्घण्टः ॥ ज्वरनाशके, त्रि । (यथा, भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे । “ज्वरघ्नं पाचनं बल्यं वृष्यं रुच्यं कफापहम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वरघ्न¦ पु॰ ज्वरं हन्ति हन--अमनुष्यकर्त्तरिटक्।

१ गुडूच्याम्,

२ वास्तूके

३ ज्वरनाशके त्रि॰ शब्दार्थ॰।

४ मञ्जिष्ठायां स्त्रीङीप्। राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वरघ्न¦ mfn. (-घ्नः-घ्नी-घ्नं) Anti-febrile, febrifuge. f. (-घ्नी)
1. A plant, (Men- ispermum glabrum.)
2. A potherb, (Chenopocium album) E. ज्वर, and घ्न what destroys. ज्वरं हन्ति हन-ठक् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वरघ्न/ ज्वर--घ्न mfn. febrifuge Car. vi , 3 Sus3r. vi

ज्वरघ्न/ ज्वर--घ्न m. = रा-रिL.

ज्वरघ्न/ ज्वर--घ्न m. Chenopodium album L.

"https://sa.wiktionary.org/w/index.php?title=ज्वरघ्न&oldid=499792" इत्यस्माद् प्रतिप्राप्तम्