ज्वरान्तक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वरान्तकः, पुं, (ज्वरस्य अन्तको विनाशकः ।) नेपालनिम्बः । आरग्वधः । इति राजनिर्घण्टः ॥ ज्वरघ्नौषधविशेषः । यथा, -- “भास्करो गन्धकः शर्व्वो देवी विहङ्गतीक्ष्णकम् । शोणितं गगनञ्चैव पुष्पकञ्च महेश्वरम् ॥ भूनिम्बादिगणैर्भाव्यं मधुना गुटिका दृढा । चातुर्थकं तृतीयञ्च ज्वरं सन्ततकं तथा ॥ आमज्वरं भूतकृतं सर्व्वज्वरमपोहति ॥ अत्र भास्करः ताम्रम् । शर्व्वो रसः । देवी सौराष्ट्रमृत्तिका । विहङ्गं स्वर्णमाक्षिकम् । गगनं अभ्रकम् । पुष्पकं रसाञ्जनम् । महेश्वरं सुवर्णम् । अन्यत् सुगमम् । ताम्रादीनां सम- भागचूर्णं भूनिम्बादिक्वाथेन भावयेत् । भूनिम्बा- द्यष्टादशद्रव्याणि सर्व्वद्रव्यतुल्यानि अष्टभागा- वशिष्टं क्वाथं कृत्वा दिनत्रयं विभाव्य विशोष्य मधुना विमर्द्द्य अनुरूपं लिहेत् । ज्वरान्तको रसः ।” इति भैषज्यरत्नावली ॥ ज्वरनाश- कश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वरान्तक¦ पु॰ ज्वरस्यान्तक इव ज्वरमन्तयति वा अन्ति-ण्वुल् वा

६ त॰ कर्म्म॰। आरम्बधेनेपालनिम्बे (सोंदाल)राजनि॰। ज्वरान्तकरसः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वरान्तक¦ mfn. (-कः-का-कं) Febrifuge. m. (-कः)
1. A kind of Nimb from Nepal.
2. Casia fistula. E. ज्वर, and अन्तक what removes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वरान्तक/ ज्वरा m. id. L.

ज्वरान्तक/ ज्वरा m. Cathartocarpus fistula L.

"https://sa.wiktionary.org/w/index.php?title=ज्वरान्तक&oldid=390490" इत्यस्माद् प्रतिप्राप्तम्