ज्वरापहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वरापहा, स्त्री, (ज्वरं अपहन्ति नाशयतीति । अप + हन + डः ।) विल्वपत्री । इति शब्द चन्द्रिका ॥ वेलशु~ठा इति भाषा ॥ ज्वर- नाशके, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वरापहा¦ स्त्री॰ ज्वरमपहन्ति अप + हन--ड

६ त॰। (वेलशुं ठ)[Page3181-b+ 38]

१ विल्वशुण्ठ्याम्,

२ विल्वपत्र्याञ्च।

३ ज्वरनाशके त्रि॰। शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वरापहा¦ f. (-हा) A plant, (Medicago esculenta.) E. ज्वर fever, अपहा removing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वरापहा/ ज्वरा f. Medicago esculenta L.

"https://sa.wiktionary.org/w/index.php?title=ज्वरापहा&oldid=390502" इत्यस्माद् प्रतिप्राप्तम्