ज्वरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वरी, [न्] त्रि, (ज्वरोऽस्त्यस्येति । ज्वर + इनिः ।) ज्वरयुक्तः । (यथा, सुश्रुते उत्तरतन्त्रे ३९ अध्याये । “गुर्व्व्यभिष्यन्द्यकाले वा ज्वरीनाद्यात् कथञ्चन ॥”)

"https://sa.wiktionary.org/w/index.php?title=ज्वरी&oldid=136519" इत्यस्माद् प्रतिप्राप्तम्