ज्वर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वर् [jvar], 1 P. (ज्वरति, जूर्ण)

To be hot with fever or passion, be feverish.

To be diseased.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वर् (See. ज्वल्) cl.1. रति(See. 3. जूर्etc. ) to be feverish , xix , 1 4 ; Caus. ज्वरयति( Pa1n2. 2-3 , 54 ) to make feverish( Pass. र्यते, " to become feverish ") Car. vi Sus3r. ; See. अनु-सं-सं-.

"https://sa.wiktionary.org/w/index.php?title=ज्वर्&oldid=390533" इत्यस्माद् प्रतिप्राप्तम्