ज्वल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वल, ज म चले । त्विषि । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-सेट् ।) वकारयुक्तः । ज, ज्वालः ज्वलः । म, प्रज्वलयति । मित्त्वेऽपि ञौ ज्वलह्वलह्मल इत्यादिना केवलस्य ह्नस्वविक- ल्पनात् सोपसर्गस्यैव नित्यं ह्नस्वः । ज्वालयति ज्वलयति प्रज्वलयति । त्विट् दीप्तिः । ज्वलति वह्निः । इति दुर्गादासः ॥ (यथाह कश्चित् । “जागर्त्ति लोको ज्वलति प्रदीपः सखीगणः पश्यति कौतुकेन । मुहूर्त्तमात्रं कुरु नाथ ! धैर्य्यं बुभुक्षितः किं द्विकरेण भुङ्क्ते ॥”)

ज्वलः, पुं, ज्वालः । दीप्तिः । (ज्वलतीति । ज्वल दीप्तौ + अच ।) दीप्तिविशिष्टे, त्रि । इति मुग्धबोधम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वल¦ दीप्तौ चलने च भ्वा॰ पर॰ अक॰ सेट्। ज्वलतिअज्वालीत्। घटा॰ ज्वलयति। ज्वला॰ ज्वलःज्वालः।
“जज्वाल लोकस्थितये स राजा” भट्टिः।
“जागर्त्ति लोको ज्वलति प्रदीपः सखीगणः पश्यतिकौतुकेन। मुहूर्त्तमात्रं कुस् नाथ! धर्य्यं बुभुक्षितःकि द्विकरेण भुङ्क्ते” उद्भटः। [Page3182-a+ 38] उदादिपूर्वकस्य तत्तदुपसर्गद्योत्यार्थ्युक्तदीप्तौ। उज्ज्वलः।

ज्वल¦ त्रि॰ ज्वल--दीप्तौ वा अच्। दीप्तिविशिष्टे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वल¦ r. 1st cl. (ज्वलति,) or with a prefix, r. 10th cl. (प्रज्वलयति-ते)
1. To shine to blaze, to flame.
2. To be ardent.
3. To kindle E. भ्वा-प-अक-सेट् चु० उ० |

ज्वल¦ mfn. (-लः-ला-लं) Blazing, shining. m. (-लः) Flame, blaze, light. E. ज्वल् to blaze, affix अच्; also ज्वाल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वल [jvala], a. [ज्वल्-अच्]

Flaming, blazing.

Bright, brilliant. -लः Flame, blaze, light; लिम्पैरिव तनोर्वातैश्चेतयः स्याज्ज्वालो न कः Bk.6.79.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वल m. ( Pa1n2. 3-1 , 140 ) flame W.

"https://sa.wiktionary.org/w/index.php?title=ज्वल&oldid=499793" इत्यस्माद् प्रतिप्राप्तम्