ज्वलन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वलनः, पुं, (ज्वलतीति । ज्वल + “जुचङ्क्रम्य- दन्द्रम्यसृगृधिज्वलशुचलषपतपदः ।” ३ । २ । १५० । इति युच् ।) अग्निः । (यथा, कला- विलासे । १ । ४ । “यत्र त्रिनयननयनज्वलनज्वालावलीशलभ- वृत्तिः । जीवति मानसजन्मा शशिवदनावदनकान्ति- पीयूषैः ॥”) चित्रकवृक्षः । इत्यमरः । १ । १ । ५६ ॥ (ज्वल + भावे ल्युट् ।) दहने, क्ली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वलन पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।53।2।2

अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः। कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्.।

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वलन¦ त्रि॰ ज्वल--ताच्छील्यादौ युच्।

१ दीप्तिशीले,

२ वह्नौ

३ चित्रकवृक्षे च पु॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वलन¦ n. (-नं)
1. Burning, blazing.
2. The fire. m. (-नः) AGNI, or fire.
3. The number “Three.” E. ज्वल् to blaze, affix ताच्छील्यादौ युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वलन [jvalana], a. [ज्वल्-युच्]

Flaming, shining.

Combustible. -नः Fire; तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातबीजनैः Ku.4.36,32; Bg.11.29.

Corrosive alkali.

The number 'three'.

Plumbago Zeylanica or its root; Mātaṅga L.11.26. -नम् Burning, blazing, shining.-Comp. -अश्मन् m. the sun-stone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वलन mfn. ( Pa1n2. 3-2 , 150 ) inflammable , combustible , flaming S3Br. xiii , 4 , 4 , 7 MBh. iii , 12239

ज्वलन mfn. shining , 769

ज्वलन m. fire MaitrS. ii , 9 , 1 ( ज्वल्or [ Padap. ] लन) Mn. x , 103 Ya1jn5. MBh. etc.

ज्वलन m. the number 3 Su1ryas. ii , 20 f.

ज्वलन m. corrosive alkali Sus3r.

ज्वलन m. Plumbago zeylanica (or its root Npr. ) L.

ज्वलन n. blazing VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=ज्वलन&oldid=499794" इत्यस्माद् प्रतिप्राप्तम्