ज्वलित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वलितः, त्रि, (ज्वल + क्तः ।) दधः । उज्ज्वलः । इति मेदिनी । ते, ११० ॥ (प्रदीप्तः । यथा, महाभारते । ६ । १८ । ६ । “काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वलित¦ त्रि॰ ज्वल--क्त।

१ दग्धे

२ दीप्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वलित¦ mfn. (-तः-ता-तं)
1. Burnt.
2. Blazing, flaming. E. ज्वल् to flame, affix क्त। [Page296-a+ 56]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वलित [jvalita], a. [ज्वल्-क्त]

Burnt, kindled, illuminated.

Flaming, blazing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वलित mfn. lighted , blazing , flaming , shining MBh. ( तृणेषु ज्वलितं त्वया, " you have lighted flames in the grass " , i.e. you have had an easy work , v , 7089 ) etc.

ज्वलित mfn. (fr. Caus. ) set on fire Mn. vii , 90

ज्वलित n. radiance Ragh. viii , 53

ज्वलित n. blazing MBh. v , 133 , 15.

"https://sa.wiktionary.org/w/index.php?title=ज्वलित&oldid=390613" इत्यस्माद् प्रतिप्राप्तम्