ज्वालः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वालः, पुं स्त्री, (ज्वलतीति । ज्वल + “ज्वलितिक- सन्तेभ्यो णः ।” ३ । १ । १४० । इति णः । पक्षे स्त्रियां टाप् ।) अग्निशिखा । इत्यमरः । १ । १ । ६० ॥ (यथा, महाभारते । ३ । २१८ । ३ । “दीप्तो ज्वालैरनेकाभैरग्निरेषोऽथ वीर्य्यवान् ॥”) दीप्तिविशिष्टे, त्रि । इति मुग्धबोधम् ॥

"https://sa.wiktionary.org/w/index.php?title=ज्वालः&oldid=136531" इत्यस्माद् प्रतिप्राप्तम्