ज्वालाजिह्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वालाजिह्वः, पुं, (ज्वाला शिखा एव जिह्वा यस्य ।) अग्निः । इति हेमचन्द्रः । ४ । १६५ ॥ (स्कन्दस्यानुचरविशेषः । यथा, महाभारते ९ । ४५ । ५८ । “ज्वालाजिह्वः करालश्च शितकेशो जटी हरिः ॥” दानवविशेषः । स तु वलिराजस्य सेनानी- विशेषः । यथा, हरिवंशे । २३२ । ६ । “करालो ज्वालजिह्वश्च शताङ्गः शतलोचनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वालाजिह्व¦ पु॰ ज्वाला शिखैव जिह्वा यस्यदाह्यवस्तुलेह-नसाधनत्वात्।

१ वह्नौ हेम॰ तन्नामनामके चित्रके च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वालाजिह्व/ ज्वाला--जिह्व m. flame-tongued R. vii

ज्वालाजिह्व/ ज्वाला--जिह्व m. fire L.

ज्वालाजिह्व/ ज्वाला--जिह्व m. N. of an attendant (of स्कन्दMBh. ix , 2563 ; of शिवL. Sch. )

ज्वालाजिह्व/ ज्वाला--जिह्व m. N. of a दानवHariv. 12935

ज्वालाजिह्व/ ज्वाला--जिह्व m. of a demon causing diseases , 9559.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JVĀLĀJIHVA I : One of the two attendants given to Subrahmaṇya by Agnideva. (Fire god). Jyoti was the other attendant. (M.B. Śalya Parva, Chapter 45, Stanza 33).


_______________________________
*1st word in right half of page 359 (+offset) in original book.

JVĀLĀJIHVA II : A warrior of Subrahmaṇya. (M.B. Śalya Parva, Chapter 45, Stanza 61).


_______________________________
*2nd word in right half of page 359 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ज्वालाजिह्व&oldid=430049" इत्यस्माद् प्रतिप्राप्तम्