ज्वालामुखी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वालामुखी, स्त्री, (ज्वालैव मुखं प्रधानं यस्याम् । तत्राजमप्रज्वलितज्वालाभिरेव पूजादिकं गृह्णाति देवीत्यतोऽस्यास्तथात्वम् ।) पीठस्थानविशेषः । तत्र भगवत्या जिह्वा पतिता । तत्र अम्बिका देवी । उन्मत्तनामकभैरवश्च । इति पीठमाला ॥ यथाच । “जालामुख्यां महाजिह्वा देव उन्मत्तभैरवः । अम्बिका सिद्धिदा नाम्नी स्तनं जालन्धरे मम ॥” इति तन्त्रचूडामणौ पीठनिर्णयः ॥ विद्याविशेषः । यथा, -- “ज्वालामुखीक्रमं वक्ष्ये सा पूज्या मध्यतः शुभे ! । नित्यारुणा मदनान्तरा मदमोहापकृष्यसिः ॥ कमला श्रीभारती च आकर्षणी महेन्द्र्यपि । ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा । वाराही चैव माहेन्द्री चामुण्डेति च पूजयेत् । विजया चाजिता चैव मोहनी चापराजिता ॥ स्तम्भनी जपनी पूज्या कालिका पद्मवाह्यतः । ज्वालामुखीक्रमं पूज्य विषादिहरणं भवेत् ॥” इति गारुडे ज्वालामुखीविद्या २०४ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वालामुखी¦ स्त्री पीठस्थानभेदे।
“ज्वालामुख्यां महाजिह्वादेव! उन्मत्तभैरवः। अम्बिका सिद्धिदानाम्री स्तनौजालन्धरे ममेति” तन्त्रम्।

२ विद्याभेदे
“ज्वालामुखीक्रमंवक्ष्ये सा पूज्या मध्यतः शुभे। नित्यारुणा मदनान्तरामदमोहापकृष्यसिः। कमला श्रीभारती च आकर्षणीमहेन्द्र्यपि। ब्रह्माणी चैव माहेशी कौमारी वैष्णवी-तथा। वाराही चैव माहेन्द्री चामुण्डेति च पूजयेत्। विजया चाजिता चैव मोहिनी चापराजिता। स्तम्भनी जयनी पूज्या कालिका पद्मबाह्यतः। ज्वाला-[Page3182-b+ 9] मुखी च संपूज्या विषादिहरणं भवेत्”। गारुड॰ पु।

२०

४ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वालामुखी¦ f. (-खी) A place where subterraneous fires break forth; an object of veneration to the Hindus: a celebrated Jwalamukhi exists in Punjab, to which pilgrimages are made; the soil abound- ing with carburetted hydrogen, which takes fire upon coming in contact with the external air; otherwise vents being made, a light is applied to the orifice, and flame being kindled, is fed by the stream of gas that escapes. The tongue of PARVATI is said to have fallen at this place. E. ज्वाला flame, and मुख chief, principal, fem. affix ङीष् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वालामुखी/ ज्वाला--मुखी f. fire or inflammable gas issuing forth from the earth Bhpr. v , 26 , 15

ज्वालामुखी/ ज्वाला--मुखी f. any place from which issues subterranean fire or inflammable gas (a celebrated ज्वाला-मुखी, worshipped like others as a form of दुर्गा, exists in the hills northeast to the Panjab)

ज्वालामुखी/ ज्वाला--मुखी f. N. of a मन्त्र, GarP. cciv

ज्वालामुखी/ ज्वाला--मुखी f. ( खी-मलिनी) Tantras. ii.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mother-goddess. M. १७९. ३२, ३३. [page१-659+ ३२]

"https://sa.wiktionary.org/w/index.php?title=ज्वालामुखी&oldid=499798" इत्यस्माद् प्रतिप्राप्तम्