झः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झः, पुं, (झटति सङ्घीभवतीति । झट सङ्घाते + बाहुलकात् डः ।) झञ्झावातः । अम्बुवर्षणम् । इति शब्दरत्नावली ॥ झण्टीशः । सुरगुरुः । दैत्यराजः । ध्वनिः । तारवायुः । इति मेदिनी । झे, १ ॥ नष्टे, त्रि । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=झः&oldid=136539" इत्यस्माद् प्रतिप्राप्तम्