झग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झग [jhaga] गि [gi] ति [ti], (गि) ति ind. Quickly, at once; साप्यप्सरा झगित्या- सीत्तद्रूपाकृष्टलोचना Mb.; परिवारे हसत्यन्तर्लज्जाक्रान्तो झगित्यभूत् Ks.6.118.

"https://sa.wiktionary.org/w/index.php?title=झग&oldid=390750" इत्यस्माद् प्रतिप्राप्तम्