झङ्कारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झङ्कारः, पुं, (कृ + भावे घञ् कारः । झमित्यव्यक्त- शब्दस्य कारः करणं यत्र ।) भ्रमरादिशब्दः । यथाह वल्लालसेनः । “प्रारब्धो मधुपैरकारणमहो झङ्कारकोला- हलः ॥” (तथा च पञ्चतन्त्रे । ५ । ४२ । “शरज्ज्योत्स्नाहते दूरं तमसि प्रियसन्निधौ । घन्यानां विशति श्रोत्रे गीतझङ्कारजा सुधा ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झङ्कारः [jhaṅkārḥ] झङ्कृतम् [jhaṅkṛtam], झङ्कृतम् A low murmuring sound, as the buzzing of bees; (अयं) दिगन्तानातेने मधुपकुलझङ्कारभरितान् Bv.1.33;4.29; Bh.1.9; Amaru.48; Pt.5.53.

"https://sa.wiktionary.org/w/index.php?title=झङ्कारः&oldid=390785" इत्यस्माद् प्रतिप्राप्तम्