झञ्झानिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झञ्झानिलः, पुं, (झञ्झाध्वनियुक्तोऽनिलः ।) प्रावृषिजवायुः । झञ्झावातः । इति त्रिकाण्ड- शेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झञ्झानिल¦ पु॰ झञ्झायुक्तोऽनिलः। प्रावृषिजातवातेत्रिका॰ झञ्झामरुदादयोऽप्यत्र झङ्कारशब्दे उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झञ्झानिल¦ m. (-लः) Wind with rain, a high wind in the rainy season, a typhoon or the sort of tempest frequent during the south-west monsoon. E. झञ्झा heavy rain, and अनिल wind; also झञ्झा- मरुत्, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झञ्झानिल/ झञ्झा-- ( झा-न्) m. wind with rain , high wind in the rainy season Ka1s3i1Kh. lxxxviii , 98.

"https://sa.wiktionary.org/w/index.php?title=झञ्झानिल&oldid=390833" इत्यस्माद् प्रतिप्राप्तम्