झञ्झावातः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झञ्झावातः, पुं, (झञ्झाध्वनियुक्तो वातः ।) प्रावृषिजवायुः । इति हलायुधः ॥ (यथा, ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्याये । “झञ्झावातं रक्तवृष्टिं वात्याञ्च वृक्षपातनम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=झञ्झावातः&oldid=136548" इत्यस्माद् प्रतिप्राप्तम्