झटा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झटा स्त्री।

भूम्यामलकी

समानार्थक:वितुन्नक,झटा,अमला,अज्झटा,ताली,शिवा,तामलकी

2।4।127।1।1

झटामलाज्झटा ताली शिवा तामलकीति च। प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झटा¦ स्त्री झट--अच्।

१ शूघ्रे।

२ भूभ्याम्जलक्यां शब्दार्थचि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झटा¦ f. (-टा) A plant, (Flacourtia cataphracta.) E. झट् to entangled, affix अत्र्।

"https://sa.wiktionary.org/w/index.php?title=झटा&oldid=390851" इत्यस्माद् प्रतिप्राप्तम्