झढक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झढक¦ पुंस्त्री अन्त्यजवर्णभेदे
“प्रपास्वरण्ये झढकस्य कूपेद्रोण्यां जलं कोशविनिर्गतञ्च” अत्रिसं॰।

"https://sa.wiktionary.org/w/index.php?title=झढक&oldid=390872" इत्यस्माद् प्रतिप्राप्तम्