झणझणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झणझणम् [jhaṇajhaṇam] णा [ṇā], णा Jingling sound; कुर्वाणमिव तद्वीर्यस्तुतिं झणझणारवैः Ks.25.222.

"https://sa.wiktionary.org/w/index.php?title=झणझणम्&oldid=390886" इत्यस्माद् प्रतिप्राप्तम्