झणझणायमान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झणझणायमान [jhaṇajhaṇāyamāna] झणझणायित [jhaṇajhaṇāyita], झणझणायित a. Tinkling, jingling, making a tinkling sound; ...... हंसविभ्रमाभिरामचरणसंचरण- झणझणायमान ...... (v. l. रणरणायमान) Māl.1 (between 25-26); U.5.5.

"https://sa.wiktionary.org/w/index.php?title=झणझणायमान&oldid=390901" इत्यस्माद् प्रतिप्राप्तम्