झनत्कारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झनत्कारः, पुं, (कृ + भावे घञ् कारः । झनदित्य- व्यक्तशब्दस्य कारः करणं यत्र ।) अनुकरण- शब्दः । कङ्कणादिध्वनिः । यथा, कालिदासः । “उद्वेल्लद्भुजवल्लिकङ्कणझनत्कारः क्षणं वार्य्य- ताम् ॥”

"https://sa.wiktionary.org/w/index.php?title=झनत्कारः&oldid=136555" इत्यस्माद् प्रतिप्राप्तम्